| Singular | Dual | Plural |
Nominative |
आकाशप्रतिष्ठितः
ākāśapratiṣṭhitaḥ
|
आकाशप्रतिष्ठितौ
ākāśapratiṣṭhitau
|
आकाशप्रतिष्ठिताः
ākāśapratiṣṭhitāḥ
|
Vocative |
आकाशप्रतिष्ठित
ākāśapratiṣṭhita
|
आकाशप्रतिष्ठितौ
ākāśapratiṣṭhitau
|
आकाशप्रतिष्ठिताः
ākāśapratiṣṭhitāḥ
|
Accusative |
आकाशप्रतिष्ठितम्
ākāśapratiṣṭhitam
|
आकाशप्रतिष्ठितौ
ākāśapratiṣṭhitau
|
आकाशप्रतिष्ठितान्
ākāśapratiṣṭhitān
|
Instrumental |
आकाशप्रतिष्ठितेन
ākāśapratiṣṭhitena
|
आकाशप्रतिष्ठिताभ्याम्
ākāśapratiṣṭhitābhyām
|
आकाशप्रतिष्ठितैः
ākāśapratiṣṭhitaiḥ
|
Dative |
आकाशप्रतिष्ठिताय
ākāśapratiṣṭhitāya
|
आकाशप्रतिष्ठिताभ्याम्
ākāśapratiṣṭhitābhyām
|
आकाशप्रतिष्ठितेभ्यः
ākāśapratiṣṭhitebhyaḥ
|
Ablative |
आकाशप्रतिष्ठितात्
ākāśapratiṣṭhitāt
|
आकाशप्रतिष्ठिताभ्याम्
ākāśapratiṣṭhitābhyām
|
आकाशप्रतिष्ठितेभ्यः
ākāśapratiṣṭhitebhyaḥ
|
Genitive |
आकाशप्रतिष्ठितस्य
ākāśapratiṣṭhitasya
|
आकाशप्रतिष्ठितयोः
ākāśapratiṣṭhitayoḥ
|
आकाशप्रतिष्ठितानाम्
ākāśapratiṣṭhitānām
|
Locative |
आकाशप्रतिष्ठिते
ākāśapratiṣṭhite
|
आकाशप्रतिष्ठितयोः
ākāśapratiṣṭhitayoḥ
|
आकाशप्रतिष्ठितेषु
ākāśapratiṣṭhiteṣu
|