Sanskrit tools

Sanskrit declension


Declension of आकाशप्रतिष्ठित ākāśapratiṣṭhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशप्रतिष्ठितः ākāśapratiṣṭhitaḥ
आकाशप्रतिष्ठितौ ākāśapratiṣṭhitau
आकाशप्रतिष्ठिताः ākāśapratiṣṭhitāḥ
Vocative आकाशप्रतिष्ठित ākāśapratiṣṭhita
आकाशप्रतिष्ठितौ ākāśapratiṣṭhitau
आकाशप्रतिष्ठिताः ākāśapratiṣṭhitāḥ
Accusative आकाशप्रतिष्ठितम् ākāśapratiṣṭhitam
आकाशप्रतिष्ठितौ ākāśapratiṣṭhitau
आकाशप्रतिष्ठितान् ākāśapratiṣṭhitān
Instrumental आकाशप्रतिष्ठितेन ākāśapratiṣṭhitena
आकाशप्रतिष्ठिताभ्याम् ākāśapratiṣṭhitābhyām
आकाशप्रतिष्ठितैः ākāśapratiṣṭhitaiḥ
Dative आकाशप्रतिष्ठिताय ākāśapratiṣṭhitāya
आकाशप्रतिष्ठिताभ्याम् ākāśapratiṣṭhitābhyām
आकाशप्रतिष्ठितेभ्यः ākāśapratiṣṭhitebhyaḥ
Ablative आकाशप्रतिष्ठितात् ākāśapratiṣṭhitāt
आकाशप्रतिष्ठिताभ्याम् ākāśapratiṣṭhitābhyām
आकाशप्रतिष्ठितेभ्यः ākāśapratiṣṭhitebhyaḥ
Genitive आकाशप्रतिष्ठितस्य ākāśapratiṣṭhitasya
आकाशप्रतिष्ठितयोः ākāśapratiṣṭhitayoḥ
आकाशप्रतिष्ठितानाम् ākāśapratiṣṭhitānām
Locative आकाशप्रतिष्ठिते ākāśapratiṣṭhite
आकाशप्रतिष्ठितयोः ākāśapratiṣṭhitayoḥ
आकाशप्रतिष्ठितेषु ākāśapratiṣṭhiteṣu