Sanskrit tools

Sanskrit declension


Declension of आकाशप्रदीप ākāśapradīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशप्रदीपः ākāśapradīpaḥ
आकाशप्रदीपौ ākāśapradīpau
आकाशप्रदीपाः ākāśapradīpāḥ
Vocative आकाशप्रदीप ākāśapradīpa
आकाशप्रदीपौ ākāśapradīpau
आकाशप्रदीपाः ākāśapradīpāḥ
Accusative आकाशप्रदीपम् ākāśapradīpam
आकाशप्रदीपौ ākāśapradīpau
आकाशप्रदीपान् ākāśapradīpān
Instrumental आकाशप्रदीपेन ākāśapradīpena
आकाशप्रदीपाभ्याम् ākāśapradīpābhyām
आकाशप्रदीपैः ākāśapradīpaiḥ
Dative आकाशप्रदीपाय ākāśapradīpāya
आकाशप्रदीपाभ्याम् ākāśapradīpābhyām
आकाशप्रदीपेभ्यः ākāśapradīpebhyaḥ
Ablative आकाशप्रदीपात् ākāśapradīpāt
आकाशप्रदीपाभ्याम् ākāśapradīpābhyām
आकाशप्रदीपेभ्यः ākāśapradīpebhyaḥ
Genitive आकाशप्रदीपस्य ākāśapradīpasya
आकाशप्रदीपयोः ākāśapradīpayoḥ
आकाशप्रदीपानाम् ākāśapradīpānām
Locative आकाशप्रदीपे ākāśapradīpe
आकाशप्रदीपयोः ākāśapradīpayoḥ
आकाशप्रदीपेषु ākāśapradīpeṣu