Sanskrit tools

Sanskrit declension


Declension of आकाशभाषित ākāśabhāṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशभाषितम् ākāśabhāṣitam
आकाशभाषिते ākāśabhāṣite
आकाशभाषितानि ākāśabhāṣitāni
Vocative आकाशभाषित ākāśabhāṣita
आकाशभाषिते ākāśabhāṣite
आकाशभाषितानि ākāśabhāṣitāni
Accusative आकाशभाषितम् ākāśabhāṣitam
आकाशभाषिते ākāśabhāṣite
आकाशभाषितानि ākāśabhāṣitāni
Instrumental आकाशभाषितेन ākāśabhāṣitena
आकाशभाषिताभ्याम् ākāśabhāṣitābhyām
आकाशभाषितैः ākāśabhāṣitaiḥ
Dative आकाशभाषिताय ākāśabhāṣitāya
आकाशभाषिताभ्याम् ākāśabhāṣitābhyām
आकाशभाषितेभ्यः ākāśabhāṣitebhyaḥ
Ablative आकाशभाषितात् ākāśabhāṣitāt
आकाशभाषिताभ्याम् ākāśabhāṣitābhyām
आकाशभाषितेभ्यः ākāśabhāṣitebhyaḥ
Genitive आकाशभाषितस्य ākāśabhāṣitasya
आकाशभाषितयोः ākāśabhāṣitayoḥ
आकाशभाषितानाम् ākāśabhāṣitānām
Locative आकाशभाषिते ākāśabhāṣite
आकाशभाषितयोः ākāśabhāṣitayoḥ
आकाशभाषितेषु ākāśabhāṣiteṣu