Sanskrit tools

Sanskrit declension


Declension of आकाशमया ākāśamayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशमया ākāśamayā
आकाशमये ākāśamaye
आकाशमयाः ākāśamayāḥ
Vocative आकाशमये ākāśamaye
आकाशमये ākāśamaye
आकाशमयाः ākāśamayāḥ
Accusative आकाशमयाम् ākāśamayām
आकाशमये ākāśamaye
आकाशमयाः ākāśamayāḥ
Instrumental आकाशमयया ākāśamayayā
आकाशमयाभ्याम् ākāśamayābhyām
आकाशमयाभिः ākāśamayābhiḥ
Dative आकाशमयायै ākāśamayāyai
आकाशमयाभ्याम् ākāśamayābhyām
आकाशमयाभ्यः ākāśamayābhyaḥ
Ablative आकाशमयायाः ākāśamayāyāḥ
आकाशमयाभ्याम् ākāśamayābhyām
आकाशमयाभ्यः ākāśamayābhyaḥ
Genitive आकाशमयायाः ākāśamayāyāḥ
आकाशमययोः ākāśamayayoḥ
आकाशमयानाम् ākāśamayānām
Locative आकाशमयायाम् ākāśamayāyām
आकाशमययोः ākāśamayayoḥ
आकाशमयासु ākāśamayāsu