Sanskrit tools

Sanskrit declension


Declension of आकाशशयन ākāśaśayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशशयनम् ākāśaśayanam
आकाशशयने ākāśaśayane
आकाशशयनानि ākāśaśayanāni
Vocative आकाशशयन ākāśaśayana
आकाशशयने ākāśaśayane
आकाशशयनानि ākāśaśayanāni
Accusative आकाशशयनम् ākāśaśayanam
आकाशशयने ākāśaśayane
आकाशशयनानि ākāśaśayanāni
Instrumental आकाशशयनेन ākāśaśayanena
आकाशशयनाभ्याम् ākāśaśayanābhyām
आकाशशयनैः ākāśaśayanaiḥ
Dative आकाशशयनाय ākāśaśayanāya
आकाशशयनाभ्याम् ākāśaśayanābhyām
आकाशशयनेभ्यः ākāśaśayanebhyaḥ
Ablative आकाशशयनात् ākāśaśayanāt
आकाशशयनाभ्याम् ākāśaśayanābhyām
आकाशशयनेभ्यः ākāśaśayanebhyaḥ
Genitive आकाशशयनस्य ākāśaśayanasya
आकाशशयनयोः ākāśaśayanayoḥ
आकाशशयनानाम् ākāśaśayanānām
Locative आकाशशयने ākāśaśayane
आकाशशयनयोः ākāśaśayanayoḥ
आकाशशयनेषु ākāśaśayaneṣu