Sanskrit tools

Sanskrit declension


Declension of आकाशसलिल ākāśasalila, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशसलिलम् ākāśasalilam
आकाशसलिले ākāśasalile
आकाशसलिलानि ākāśasalilāni
Vocative आकाशसलिल ākāśasalila
आकाशसलिले ākāśasalile
आकाशसलिलानि ākāśasalilāni
Accusative आकाशसलिलम् ākāśasalilam
आकाशसलिले ākāśasalile
आकाशसलिलानि ākāśasalilāni
Instrumental आकाशसलिलेन ākāśasalilena
आकाशसलिलाभ्याम् ākāśasalilābhyām
आकाशसलिलैः ākāśasalilaiḥ
Dative आकाशसलिलाय ākāśasalilāya
आकाशसलिलाभ्याम् ākāśasalilābhyām
आकाशसलिलेभ्यः ākāśasalilebhyaḥ
Ablative आकाशसलिलात् ākāśasalilāt
आकाशसलिलाभ्याम् ākāśasalilābhyām
आकाशसलिलेभ्यः ākāśasalilebhyaḥ
Genitive आकाशसलिलस्य ākāśasalilasya
आकाशसलिलयोः ākāśasalilayoḥ
आकाशसलिलानाम् ākāśasalilānām
Locative आकाशसलिले ākāśasalile
आकाशसलिलयोः ākāśasalilayoḥ
आकाशसलिलेषु ākāśasalileṣu