Sanskrit tools

Sanskrit declension


Declension of आकाशस्थ ākāśastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशस्थः ākāśasthaḥ
आकाशस्थौ ākāśasthau
आकाशस्थाः ākāśasthāḥ
Vocative आकाशस्थ ākāśastha
आकाशस्थौ ākāśasthau
आकाशस्थाः ākāśasthāḥ
Accusative आकाशस्थम् ākāśastham
आकाशस्थौ ākāśasthau
आकाशस्थान् ākāśasthān
Instrumental आकाशस्थेन ākāśasthena
आकाशस्थाभ्याम् ākāśasthābhyām
आकाशस्थैः ākāśasthaiḥ
Dative आकाशस्थाय ākāśasthāya
आकाशस्थाभ्याम् ākāśasthābhyām
आकाशस्थेभ्यः ākāśasthebhyaḥ
Ablative आकाशस्थात् ākāśasthāt
आकाशस्थाभ्याम् ākāśasthābhyām
आकाशस्थेभ्यः ākāśasthebhyaḥ
Genitive आकाशस्थस्य ākāśasthasya
आकाशस्थयोः ākāśasthayoḥ
आकाशस्थानाम् ākāśasthānām
Locative आकाशस्थे ākāśasthe
आकाशस्थयोः ākāśasthayoḥ
आकाशस्थेषु ākāśastheṣu