Sanskrit tools

Sanskrit declension


Declension of आकाशस्था ākāśasthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशस्था ākāśasthā
आकाशस्थे ākāśasthe
आकाशस्थाः ākāśasthāḥ
Vocative आकाशस्थे ākāśasthe
आकाशस्थे ākāśasthe
आकाशस्थाः ākāśasthāḥ
Accusative आकाशस्थाम् ākāśasthām
आकाशस्थे ākāśasthe
आकाशस्थाः ākāśasthāḥ
Instrumental आकाशस्थया ākāśasthayā
आकाशस्थाभ्याम् ākāśasthābhyām
आकाशस्थाभिः ākāśasthābhiḥ
Dative आकाशस्थायै ākāśasthāyai
आकाशस्थाभ्याम् ākāśasthābhyām
आकाशस्थाभ्यः ākāśasthābhyaḥ
Ablative आकाशस्थायाः ākāśasthāyāḥ
आकाशस्थाभ्याम् ākāśasthābhyām
आकाशस्थाभ्यः ākāśasthābhyaḥ
Genitive आकाशस्थायाः ākāśasthāyāḥ
आकाशस्थयोः ākāśasthayoḥ
आकाशस्थानाम् ākāśasthānām
Locative आकाशस्थायाम् ākāśasthāyām
आकाशस्थयोः ākāśasthayoḥ
आकाशस्थासु ākāśasthāsu