Sanskrit tools

Sanskrit declension


Declension of आकाशस्फटिक ākāśasphaṭika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशस्फटिकः ākāśasphaṭikaḥ
आकाशस्फटिकौ ākāśasphaṭikau
आकाशस्फटिकाः ākāśasphaṭikāḥ
Vocative आकाशस्फटिक ākāśasphaṭika
आकाशस्फटिकौ ākāśasphaṭikau
आकाशस्फटिकाः ākāśasphaṭikāḥ
Accusative आकाशस्फटिकम् ākāśasphaṭikam
आकाशस्फटिकौ ākāśasphaṭikau
आकाशस्फटिकान् ākāśasphaṭikān
Instrumental आकाशस्फटिकेन ākāśasphaṭikena
आकाशस्फटिकाभ्याम् ākāśasphaṭikābhyām
आकाशस्फटिकैः ākāśasphaṭikaiḥ
Dative आकाशस्फटिकाय ākāśasphaṭikāya
आकाशस्फटिकाभ्याम् ākāśasphaṭikābhyām
आकाशस्फटिकेभ्यः ākāśasphaṭikebhyaḥ
Ablative आकाशस्फटिकात् ākāśasphaṭikāt
आकाशस्फटिकाभ्याम् ākāśasphaṭikābhyām
आकाशस्फटिकेभ्यः ākāśasphaṭikebhyaḥ
Genitive आकाशस्फटिकस्य ākāśasphaṭikasya
आकाशस्फटिकयोः ākāśasphaṭikayoḥ
आकाशस्फटिकानाम् ākāśasphaṭikānām
Locative आकाशस्फटिके ākāśasphaṭike
आकाशस्फटिकयोः ākāśasphaṭikayoḥ
आकाशस्फटिकेषु ākāśasphaṭikeṣu