| Singular | Dual | Plural |
Nominative |
आकाशस्फटिकः
ākāśasphaṭikaḥ
|
आकाशस्फटिकौ
ākāśasphaṭikau
|
आकाशस्फटिकाः
ākāśasphaṭikāḥ
|
Vocative |
आकाशस्फटिक
ākāśasphaṭika
|
आकाशस्फटिकौ
ākāśasphaṭikau
|
आकाशस्फटिकाः
ākāśasphaṭikāḥ
|
Accusative |
आकाशस्फटिकम्
ākāśasphaṭikam
|
आकाशस्फटिकौ
ākāśasphaṭikau
|
आकाशस्फटिकान्
ākāśasphaṭikān
|
Instrumental |
आकाशस्फटिकेन
ākāśasphaṭikena
|
आकाशस्फटिकाभ्याम्
ākāśasphaṭikābhyām
|
आकाशस्फटिकैः
ākāśasphaṭikaiḥ
|
Dative |
आकाशस्फटिकाय
ākāśasphaṭikāya
|
आकाशस्फटिकाभ्याम्
ākāśasphaṭikābhyām
|
आकाशस्फटिकेभ्यः
ākāśasphaṭikebhyaḥ
|
Ablative |
आकाशस्फटिकात्
ākāśasphaṭikāt
|
आकाशस्फटिकाभ्याम्
ākāśasphaṭikābhyām
|
आकाशस्फटिकेभ्यः
ākāśasphaṭikebhyaḥ
|
Genitive |
आकाशस्फटिकस्य
ākāśasphaṭikasya
|
आकाशस्फटिकयोः
ākāśasphaṭikayoḥ
|
आकाशस्फटिकानाम्
ākāśasphaṭikānām
|
Locative |
आकाशस्फटिके
ākāśasphaṭike
|
आकाशस्फटिकयोः
ākāśasphaṭikayoḥ
|
आकाशस्फटिकेषु
ākāśasphaṭikeṣu
|