Sanskrit tools

Sanskrit declension


Declension of आकाशात्मा ākāśātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशात्मा ākāśātmā
आकाशात्मे ākāśātme
आकाशात्माः ākāśātmāḥ
Vocative आकाशात्मे ākāśātme
आकाशात्मे ākāśātme
आकाशात्माः ākāśātmāḥ
Accusative आकाशात्माम् ākāśātmām
आकाशात्मे ākāśātme
आकाशात्माः ākāśātmāḥ
Instrumental आकाशात्मया ākāśātmayā
आकाशात्माभ्याम् ākāśātmābhyām
आकाशात्माभिः ākāśātmābhiḥ
Dative आकाशात्मायै ākāśātmāyai
आकाशात्माभ्याम् ākāśātmābhyām
आकाशात्माभ्यः ākāśātmābhyaḥ
Ablative आकाशात्मायाः ākāśātmāyāḥ
आकाशात्माभ्याम् ākāśātmābhyām
आकाशात्माभ्यः ākāśātmābhyaḥ
Genitive आकाशात्मायाः ākāśātmāyāḥ
आकाशात्मयोः ākāśātmayoḥ
आकाशात्मानाम् ākāśātmānām
Locative आकाशात्मायाम् ākāśātmāyām
आकाशात्मयोः ākāśātmayoḥ
आकाशात्मासु ākāśātmāsu