Sanskrit tools

Sanskrit declension


Declension of आकाशात्मन् ākāśātman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative आकाशात्म ākāśātma
आकाशात्मनी ākāśātmanī
आकाशात्मानि ākāśātmāni
Vocative आकाशात्म ākāśātma
आकाशात्मन् ākāśātman
आकाशात्मनी ākāśātmanī
आकाशात्मानि ākāśātmāni
Accusative आकाशात्म ākāśātma
आकाशात्मनी ākāśātmanī
आकाशात्मानि ākāśātmāni
Instrumental आकाशात्मना ākāśātmanā
आकाशात्मभ्याम् ākāśātmabhyām
आकाशात्मभिः ākāśātmabhiḥ
Dative आकाशात्मने ākāśātmane
आकाशात्मभ्याम् ākāśātmabhyām
आकाशात्मभ्यः ākāśātmabhyaḥ
Ablative आकाशात्मनः ākāśātmanaḥ
आकाशात्मभ्याम् ākāśātmabhyām
आकाशात्मभ्यः ākāśātmabhyaḥ
Genitive आकाशात्मनः ākāśātmanaḥ
आकाशात्मनोः ākāśātmanoḥ
आकाशात्मनाम् ākāśātmanām
Locative आकाशात्मनि ākāśātmani
आकाशात्मनोः ākāśātmanoḥ
आकाशात्मसु ākāśātmasu