Sanskrit tools

Sanskrit declension


Declension of आकाशास्तिकाय ākāśāstikāya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशास्तिकायः ākāśāstikāyaḥ
आकाशास्तिकायौ ākāśāstikāyau
आकाशास्तिकायाः ākāśāstikāyāḥ
Vocative आकाशास्तिकाय ākāśāstikāya
आकाशास्तिकायौ ākāśāstikāyau
आकाशास्तिकायाः ākāśāstikāyāḥ
Accusative आकाशास्तिकायम् ākāśāstikāyam
आकाशास्तिकायौ ākāśāstikāyau
आकाशास्तिकायान् ākāśāstikāyān
Instrumental आकाशास्तिकायेन ākāśāstikāyena
आकाशास्तिकायाभ्याम् ākāśāstikāyābhyām
आकाशास्तिकायैः ākāśāstikāyaiḥ
Dative आकाशास्तिकायाय ākāśāstikāyāya
आकाशास्तिकायाभ्याम् ākāśāstikāyābhyām
आकाशास्तिकायेभ्यः ākāśāstikāyebhyaḥ
Ablative आकाशास्तिकायात् ākāśāstikāyāt
आकाशास्तिकायाभ्याम् ākāśāstikāyābhyām
आकाशास्तिकायेभ्यः ākāśāstikāyebhyaḥ
Genitive आकाशास्तिकायस्य ākāśāstikāyasya
आकाशास्तिकाययोः ākāśāstikāyayoḥ
आकाशास्तिकायानाम् ākāśāstikāyānām
Locative आकाशास्तिकाये ākāśāstikāye
आकाशास्तिकाययोः ākāśāstikāyayoḥ
आकाशास्तिकायेषु ākāśāstikāyeṣu