Sanskrit tools

Sanskrit declension


Declension of आकाशेश ākāśeśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकाशेशम् ākāśeśam
आकाशेशे ākāśeśe
आकाशेशानि ākāśeśāni
Vocative आकाशेश ākāśeśa
आकाशेशे ākāśeśe
आकाशेशानि ākāśeśāni
Accusative आकाशेशम् ākāśeśam
आकाशेशे ākāśeśe
आकाशेशानि ākāśeśāni
Instrumental आकाशेशेन ākāśeśena
आकाशेशाभ्याम् ākāśeśābhyām
आकाशेशैः ākāśeśaiḥ
Dative आकाशेशाय ākāśeśāya
आकाशेशाभ्याम् ākāśeśābhyām
आकाशेशेभ्यः ākāśeśebhyaḥ
Ablative आकाशेशात् ākāśeśāt
आकाशेशाभ्याम् ākāśeśābhyām
आकाशेशेभ्यः ākāśeśebhyaḥ
Genitive आकाशेशस्य ākāśeśasya
आकाशेशयोः ākāśeśayoḥ
आकाशेशानाम् ākāśeśānām
Locative आकाशेशे ākāśeśe
आकाशेशयोः ākāśeśayoḥ
आकाशेशेषु ākāśeśeṣu