Sanskrit tools

Sanskrit declension


Declension of आकिंचन्यायतन ākiṁcanyāyatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकिंचन्यायतनम् ākiṁcanyāyatanam
आकिंचन्यायतने ākiṁcanyāyatane
आकिंचन्यायतनानि ākiṁcanyāyatanāni
Vocative आकिंचन्यायतन ākiṁcanyāyatana
आकिंचन्यायतने ākiṁcanyāyatane
आकिंचन्यायतनानि ākiṁcanyāyatanāni
Accusative आकिंचन्यायतनम् ākiṁcanyāyatanam
आकिंचन्यायतने ākiṁcanyāyatane
आकिंचन्यायतनानि ākiṁcanyāyatanāni
Instrumental आकिंचन्यायतनेन ākiṁcanyāyatanena
आकिंचन्यायतनाभ्याम् ākiṁcanyāyatanābhyām
आकिंचन्यायतनैः ākiṁcanyāyatanaiḥ
Dative आकिंचन्यायतनाय ākiṁcanyāyatanāya
आकिंचन्यायतनाभ्याम् ākiṁcanyāyatanābhyām
आकिंचन्यायतनेभ्यः ākiṁcanyāyatanebhyaḥ
Ablative आकिंचन्यायतनात् ākiṁcanyāyatanāt
आकिंचन्यायतनाभ्याम् ākiṁcanyāyatanābhyām
आकिंचन्यायतनेभ्यः ākiṁcanyāyatanebhyaḥ
Genitive आकिंचन्यायतनस्य ākiṁcanyāyatanasya
आकिंचन्यायतनयोः ākiṁcanyāyatanayoḥ
आकिंचन्यायतनानाम् ākiṁcanyāyatanānām
Locative आकिंचन्यायतने ākiṁcanyāyatane
आकिंचन्यायतनयोः ākiṁcanyāyatanayoḥ
आकिंचन्यायतनेषु ākiṁcanyāyataneṣu