| Singular | Dual | Plural |
Nominative |
आकुञ्चिता
ākuñcitā
|
आकुञ्चिते
ākuñcite
|
आकुञ्चिताः
ākuñcitāḥ
|
Vocative |
आकुञ्चिते
ākuñcite
|
आकुञ्चिते
ākuñcite
|
आकुञ्चिताः
ākuñcitāḥ
|
Accusative |
आकुञ्चिताम्
ākuñcitām
|
आकुञ्चिते
ākuñcite
|
आकुञ्चिताः
ākuñcitāḥ
|
Instrumental |
आकुञ्चितया
ākuñcitayā
|
आकुञ्चिताभ्याम्
ākuñcitābhyām
|
आकुञ्चिताभिः
ākuñcitābhiḥ
|
Dative |
आकुञ्चितायै
ākuñcitāyai
|
आकुञ्चिताभ्याम्
ākuñcitābhyām
|
आकुञ्चिताभ्यः
ākuñcitābhyaḥ
|
Ablative |
आकुञ्चितायाः
ākuñcitāyāḥ
|
आकुञ्चिताभ्याम्
ākuñcitābhyām
|
आकुञ्चिताभ्यः
ākuñcitābhyaḥ
|
Genitive |
आकुञ्चितायाः
ākuñcitāyāḥ
|
आकुञ्चितयोः
ākuñcitayoḥ
|
आकुञ्चितानाम्
ākuñcitānām
|
Locative |
आकुञ्चितायाम्
ākuñcitāyām
|
आकुञ्चितयोः
ākuñcitayoḥ
|
आकुञ्चितासु
ākuñcitāsu
|