Sanskrit tools

Sanskrit declension


Declension of आकुण्ठिता ākuṇṭhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुण्ठिता ākuṇṭhitā
आकुण्ठिते ākuṇṭhite
आकुण्ठिताः ākuṇṭhitāḥ
Vocative आकुण्ठिते ākuṇṭhite
आकुण्ठिते ākuṇṭhite
आकुण्ठिताः ākuṇṭhitāḥ
Accusative आकुण्ठिताम् ākuṇṭhitām
आकुण्ठिते ākuṇṭhite
आकुण्ठिताः ākuṇṭhitāḥ
Instrumental आकुण्ठितया ākuṇṭhitayā
आकुण्ठिताभ्याम् ākuṇṭhitābhyām
आकुण्ठिताभिः ākuṇṭhitābhiḥ
Dative आकुण्ठितायै ākuṇṭhitāyai
आकुण्ठिताभ्याम् ākuṇṭhitābhyām
आकुण्ठिताभ्यः ākuṇṭhitābhyaḥ
Ablative आकुण्ठितायाः ākuṇṭhitāyāḥ
आकुण्ठिताभ्याम् ākuṇṭhitābhyām
आकुण्ठिताभ्यः ākuṇṭhitābhyaḥ
Genitive आकुण्ठितायाः ākuṇṭhitāyāḥ
आकुण्ठितयोः ākuṇṭhitayoḥ
आकुण्ठितानाम् ākuṇṭhitānām
Locative आकुण्ठितायाम् ākuṇṭhitāyām
आकुण्ठितयोः ākuṇṭhitayoḥ
आकुण्ठितासु ākuṇṭhitāsu