| Singular | Dual | Plural |
Nominative |
आकुण्ठिता
ākuṇṭhitā
|
आकुण्ठिते
ākuṇṭhite
|
आकुण्ठिताः
ākuṇṭhitāḥ
|
Vocative |
आकुण्ठिते
ākuṇṭhite
|
आकुण्ठिते
ākuṇṭhite
|
आकुण्ठिताः
ākuṇṭhitāḥ
|
Accusative |
आकुण्ठिताम्
ākuṇṭhitām
|
आकुण्ठिते
ākuṇṭhite
|
आकुण्ठिताः
ākuṇṭhitāḥ
|
Instrumental |
आकुण्ठितया
ākuṇṭhitayā
|
आकुण्ठिताभ्याम्
ākuṇṭhitābhyām
|
आकुण्ठिताभिः
ākuṇṭhitābhiḥ
|
Dative |
आकुण्ठितायै
ākuṇṭhitāyai
|
आकुण्ठिताभ्याम्
ākuṇṭhitābhyām
|
आकुण्ठिताभ्यः
ākuṇṭhitābhyaḥ
|
Ablative |
आकुण्ठितायाः
ākuṇṭhitāyāḥ
|
आकुण्ठिताभ्याम्
ākuṇṭhitābhyām
|
आकुण्ठिताभ्यः
ākuṇṭhitābhyaḥ
|
Genitive |
आकुण्ठितायाः
ākuṇṭhitāyāḥ
|
आकुण्ठितयोः
ākuṇṭhitayoḥ
|
आकुण्ठितानाम्
ākuṇṭhitānām
|
Locative |
आकुण्ठितायाम्
ākuṇṭhitāyām
|
आकुण्ठितयोः
ākuṇṭhitayoḥ
|
आकुण्ठितासु
ākuṇṭhitāsu
|