Sanskrit tools

Sanskrit declension


Declension of आकुण्ठित ākuṇṭhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुण्ठितम् ākuṇṭhitam
आकुण्ठिते ākuṇṭhite
आकुण्ठितानि ākuṇṭhitāni
Vocative आकुण्ठित ākuṇṭhita
आकुण्ठिते ākuṇṭhite
आकुण्ठितानि ākuṇṭhitāni
Accusative आकुण्ठितम् ākuṇṭhitam
आकुण्ठिते ākuṇṭhite
आकुण्ठितानि ākuṇṭhitāni
Instrumental आकुण्ठितेन ākuṇṭhitena
आकुण्ठिताभ्याम् ākuṇṭhitābhyām
आकुण्ठितैः ākuṇṭhitaiḥ
Dative आकुण्ठिताय ākuṇṭhitāya
आकुण्ठिताभ्याम् ākuṇṭhitābhyām
आकुण्ठितेभ्यः ākuṇṭhitebhyaḥ
Ablative आकुण्ठितात् ākuṇṭhitāt
आकुण्ठिताभ्याम् ākuṇṭhitābhyām
आकुण्ठितेभ्यः ākuṇṭhitebhyaḥ
Genitive आकुण्ठितस्य ākuṇṭhitasya
आकुण्ठितयोः ākuṇṭhitayoḥ
आकुण्ठितानाम् ākuṇṭhitānām
Locative आकुण्ठिते ākuṇṭhite
आकुण्ठितयोः ākuṇṭhitayoḥ
आकुण्ठितेषु ākuṇṭhiteṣu