Sanskrit tools

Sanskrit declension


Declension of आकुलत्व ākulatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुलत्वम् ākulatvam
आकुलत्वे ākulatve
आकुलत्वानि ākulatvāni
Vocative आकुलत्व ākulatva
आकुलत्वे ākulatve
आकुलत्वानि ākulatvāni
Accusative आकुलत्वम् ākulatvam
आकुलत्वे ākulatve
आकुलत्वानि ākulatvāni
Instrumental आकुलत्वेन ākulatvena
आकुलत्वाभ्याम् ākulatvābhyām
आकुलत्वैः ākulatvaiḥ
Dative आकुलत्वाय ākulatvāya
आकुलत्वाभ्याम् ākulatvābhyām
आकुलत्वेभ्यः ākulatvebhyaḥ
Ablative आकुलत्वात् ākulatvāt
आकुलत्वाभ्याम् ākulatvābhyām
आकुलत्वेभ्यः ākulatvebhyaḥ
Genitive आकुलत्वस्य ākulatvasya
आकुलत्वयोः ākulatvayoḥ
आकुलत्वानाम् ākulatvānām
Locative आकुलत्वे ākulatve
आकुलत्वयोः ākulatvayoḥ
आकुलत्वेषु ākulatveṣu