Sanskrit tools

Sanskrit declension


Declension of आकुलित ākulita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुलितम् ākulitam
आकुलिते ākulite
आकुलितानि ākulitāni
Vocative आकुलित ākulita
आकुलिते ākulite
आकुलितानि ākulitāni
Accusative आकुलितम् ākulitam
आकुलिते ākulite
आकुलितानि ākulitāni
Instrumental आकुलितेन ākulitena
आकुलिताभ्याम् ākulitābhyām
आकुलितैः ākulitaiḥ
Dative आकुलिताय ākulitāya
आकुलिताभ्याम् ākulitābhyām
आकुलितेभ्यः ākulitebhyaḥ
Ablative आकुलितात् ākulitāt
आकुलिताभ्याम् ākulitābhyām
आकुलितेभ्यः ākulitebhyaḥ
Genitive आकुलितस्य ākulitasya
आकुलितयोः ākulitayoḥ
आकुलितानाम् ākulitānām
Locative आकुलिते ākulite
आकुलितयोः ākulitayoḥ
आकुलितेषु ākuliteṣu