| Singular | Dual | Plural |
Nominative |
आकुलीभूतः
ākulībhūtaḥ
|
आकुलीभूतौ
ākulībhūtau
|
आकुलीभूताः
ākulībhūtāḥ
|
Vocative |
आकुलीभूत
ākulībhūta
|
आकुलीभूतौ
ākulībhūtau
|
आकुलीभूताः
ākulībhūtāḥ
|
Accusative |
आकुलीभूतम्
ākulībhūtam
|
आकुलीभूतौ
ākulībhūtau
|
आकुलीभूतान्
ākulībhūtān
|
Instrumental |
आकुलीभूतेन
ākulībhūtena
|
आकुलीभूताभ्याम्
ākulībhūtābhyām
|
आकुलीभूतैः
ākulībhūtaiḥ
|
Dative |
आकुलीभूताय
ākulībhūtāya
|
आकुलीभूताभ्याम्
ākulībhūtābhyām
|
आकुलीभूतेभ्यः
ākulībhūtebhyaḥ
|
Ablative |
आकुलीभूतात्
ākulībhūtāt
|
आकुलीभूताभ्याम्
ākulībhūtābhyām
|
आकुलीभूतेभ्यः
ākulībhūtebhyaḥ
|
Genitive |
आकुलीभूतस्य
ākulībhūtasya
|
आकुलीभूतयोः
ākulībhūtayoḥ
|
आकुलीभूतानाम्
ākulībhūtānām
|
Locative |
आकुलीभूते
ākulībhūte
|
आकुलीभूतयोः
ākulībhūtayoḥ
|
आकुलीभूतेषु
ākulībhūteṣu
|