Sanskrit tools

Sanskrit declension


Declension of आकुलीभूत ākulībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुलीभूतः ākulībhūtaḥ
आकुलीभूतौ ākulībhūtau
आकुलीभूताः ākulībhūtāḥ
Vocative आकुलीभूत ākulībhūta
आकुलीभूतौ ākulībhūtau
आकुलीभूताः ākulībhūtāḥ
Accusative आकुलीभूतम् ākulībhūtam
आकुलीभूतौ ākulībhūtau
आकुलीभूतान् ākulībhūtān
Instrumental आकुलीभूतेन ākulībhūtena
आकुलीभूताभ्याम् ākulībhūtābhyām
आकुलीभूतैः ākulībhūtaiḥ
Dative आकुलीभूताय ākulībhūtāya
आकुलीभूताभ्याम् ākulībhūtābhyām
आकुलीभूतेभ्यः ākulībhūtebhyaḥ
Ablative आकुलीभूतात् ākulībhūtāt
आकुलीभूताभ्याम् ākulībhūtābhyām
आकुलीभूतेभ्यः ākulībhūtebhyaḥ
Genitive आकुलीभूतस्य ākulībhūtasya
आकुलीभूतयोः ākulībhūtayoḥ
आकुलीभूतानाम् ākulībhūtānām
Locative आकुलीभूते ākulībhūte
आकुलीभूतयोः ākulībhūtayoḥ
आकुलीभूतेषु ākulībhūteṣu