Sanskrit tools

Sanskrit declension


Declension of आकुलीभूता ākulībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकुलीभूता ākulībhūtā
आकुलीभूते ākulībhūte
आकुलीभूताः ākulībhūtāḥ
Vocative आकुलीभूते ākulībhūte
आकुलीभूते ākulībhūte
आकुलीभूताः ākulībhūtāḥ
Accusative आकुलीभूताम् ākulībhūtām
आकुलीभूते ākulībhūte
आकुलीभूताः ākulībhūtāḥ
Instrumental आकुलीभूतया ākulībhūtayā
आकुलीभूताभ्याम् ākulībhūtābhyām
आकुलीभूताभिः ākulībhūtābhiḥ
Dative आकुलीभूतायै ākulībhūtāyai
आकुलीभूताभ्याम् ākulībhūtābhyām
आकुलीभूताभ्यः ākulībhūtābhyaḥ
Ablative आकुलीभूतायाः ākulībhūtāyāḥ
आकुलीभूताभ्याम् ākulībhūtābhyām
आकुलीभूताभ्यः ākulībhūtābhyaḥ
Genitive आकुलीभूतायाः ākulībhūtāyāḥ
आकुलीभूतयोः ākulībhūtayoḥ
आकुलीभूतानाम् ākulībhūtānām
Locative आकुलीभूतायाम् ākulībhūtāyām
आकुलीभूतयोः ākulībhūtayoḥ
आकुलीभूतासु ākulībhūtāsu