Singular | Dual | Plural | |
Nominative |
आकूतिः
ākūtiḥ |
आकूती
ākūtī |
आकूतयः
ākūtayaḥ |
Vocative |
आकूते
ākūte |
आकूती
ākūtī |
आकूतयः
ākūtayaḥ |
Accusative |
आकूतिम्
ākūtim |
आकूती
ākūtī |
आकूतीः
ākūtīḥ |
Instrumental |
आकूत्या
ākūtyā |
आकूतिभ्याम्
ākūtibhyām |
आकूतिभिः
ākūtibhiḥ |
Dative |
आकूतये
ākūtaye आकूत्यै ākūtyai |
आकूतिभ्याम्
ākūtibhyām |
आकूतिभ्यः
ākūtibhyaḥ |
Ablative |
आकूतेः
ākūteḥ आकूत्याः ākūtyāḥ |
आकूतिभ्याम्
ākūtibhyām |
आकूतिभ्यः
ākūtibhyaḥ |
Genitive |
आकूतेः
ākūteḥ आकूत्याः ākūtyāḥ |
आकूत्योः
ākūtyoḥ |
आकूतीनाम्
ākūtīnām |
Locative |
आकूतौ
ākūtau आकूत्याम् ākūtyām |
आकूत्योः
ākūtyoḥ |
आकूतिषु
ākūtiṣu |