Sanskrit tools

Sanskrit declension


Declension of आकारवर्णसुश्लक्ष्ण ākāravarṇasuślakṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकारवर्णसुश्लक्ष्णः ākāravarṇasuślakṣṇaḥ
आकारवर्णसुश्लक्ष्णौ ākāravarṇasuślakṣṇau
आकारवर्णसुश्लक्ष्णाः ākāravarṇasuślakṣṇāḥ
Vocative आकारवर्णसुश्लक्ष्ण ākāravarṇasuślakṣṇa
आकारवर्णसुश्लक्ष्णौ ākāravarṇasuślakṣṇau
आकारवर्णसुश्लक्ष्णाः ākāravarṇasuślakṣṇāḥ
Accusative आकारवर्णसुश्लक्ष्णम् ākāravarṇasuślakṣṇam
आकारवर्णसुश्लक्ष्णौ ākāravarṇasuślakṣṇau
आकारवर्णसुश्लक्ष्णान् ākāravarṇasuślakṣṇān
Instrumental आकारवर्णसुश्लक्ष्णेन ākāravarṇasuślakṣṇena
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णैः ākāravarṇasuślakṣṇaiḥ
Dative आकारवर्णसुश्लक्ष्णाय ākāravarṇasuślakṣṇāya
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णेभ्यः ākāravarṇasuślakṣṇebhyaḥ
Ablative आकारवर्णसुश्लक्ष्णात् ākāravarṇasuślakṣṇāt
आकारवर्णसुश्लक्ष्णाभ्याम् ākāravarṇasuślakṣṇābhyām
आकारवर्णसुश्लक्ष्णेभ्यः ākāravarṇasuślakṣṇebhyaḥ
Genitive आकारवर्णसुश्लक्ष्णस्य ākāravarṇasuślakṣṇasya
आकारवर्णसुश्लक्ष्णयोः ākāravarṇasuślakṣṇayoḥ
आकारवर्णसुश्लक्ष्णानाम् ākāravarṇasuślakṣṇānām
Locative आकारवर्णसुश्लक्ष्णे ākāravarṇasuślakṣṇe
आकारवर्णसुश्लक्ष्णयोः ākāravarṇasuślakṣṇayoḥ
आकारवर्णसुश्लक्ष्णेषु ākāravarṇasuślakṣṇeṣu