| Singular | Dual | Plural |
Nominative |
आकारवर्णसुश्लक्ष्णः
ākāravarṇasuślakṣṇaḥ
|
आकारवर्णसुश्लक्ष्णौ
ākāravarṇasuślakṣṇau
|
आकारवर्णसुश्लक्ष्णाः
ākāravarṇasuślakṣṇāḥ
|
Vocative |
आकारवर्णसुश्लक्ष्ण
ākāravarṇasuślakṣṇa
|
आकारवर्णसुश्लक्ष्णौ
ākāravarṇasuślakṣṇau
|
आकारवर्णसुश्लक्ष्णाः
ākāravarṇasuślakṣṇāḥ
|
Accusative |
आकारवर्णसुश्लक्ष्णम्
ākāravarṇasuślakṣṇam
|
आकारवर्णसुश्लक्ष्णौ
ākāravarṇasuślakṣṇau
|
आकारवर्णसुश्लक्ष्णान्
ākāravarṇasuślakṣṇān
|
Instrumental |
आकारवर्णसुश्लक्ष्णेन
ākāravarṇasuślakṣṇena
|
आकारवर्णसुश्लक्ष्णाभ्याम्
ākāravarṇasuślakṣṇābhyām
|
आकारवर्णसुश्लक्ष्णैः
ākāravarṇasuślakṣṇaiḥ
|
Dative |
आकारवर्णसुश्लक्ष्णाय
ākāravarṇasuślakṣṇāya
|
आकारवर्णसुश्लक्ष्णाभ्याम्
ākāravarṇasuślakṣṇābhyām
|
आकारवर्णसुश्लक्ष्णेभ्यः
ākāravarṇasuślakṣṇebhyaḥ
|
Ablative |
आकारवर्णसुश्लक्ष्णात्
ākāravarṇasuślakṣṇāt
|
आकारवर्णसुश्लक्ष्णाभ्याम्
ākāravarṇasuślakṣṇābhyām
|
आकारवर्णसुश्लक्ष्णेभ्यः
ākāravarṇasuślakṣṇebhyaḥ
|
Genitive |
आकारवर्णसुश्लक्ष्णस्य
ākāravarṇasuślakṣṇasya
|
आकारवर्णसुश्लक्ष्णयोः
ākāravarṇasuślakṣṇayoḥ
|
आकारवर्णसुश्लक्ष्णानाम्
ākāravarṇasuślakṣṇānām
|
Locative |
आकारवर्णसुश्लक्ष्णे
ākāravarṇasuślakṣṇe
|
आकारवर्णसुश्लक्ष्णयोः
ākāravarṇasuślakṣṇayoḥ
|
आकारवर्णसुश्लक्ष्णेषु
ākāravarṇasuślakṣṇeṣu
|