Sanskrit tools

Sanskrit declension


Declension of आकारण ākāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकारणम् ākāraṇam
आकारणे ākāraṇe
आकारणानि ākāraṇāni
Vocative आकारण ākāraṇa
आकारणे ākāraṇe
आकारणानि ākāraṇāni
Accusative आकारणम् ākāraṇam
आकारणे ākāraṇe
आकारणानि ākāraṇāni
Instrumental आकारणेन ākāraṇena
आकारणाभ्याम् ākāraṇābhyām
आकारणैः ākāraṇaiḥ
Dative आकारणाय ākāraṇāya
आकारणाभ्याम् ākāraṇābhyām
आकारणेभ्यः ākāraṇebhyaḥ
Ablative आकारणात् ākāraṇāt
आकारणाभ्याम् ākāraṇābhyām
आकारणेभ्यः ākāraṇebhyaḥ
Genitive आकारणस्य ākāraṇasya
आकारणयोः ākāraṇayoḥ
आकारणानाम् ākāraṇānām
Locative आकारणे ākāraṇe
आकारणयोः ākāraṇayoḥ
आकारणेषु ākāraṇeṣu