| Singular | Dual | Plural |
Nominative |
आकुर्वतीः
ākurvatīḥ
|
आकुर्वत्यौ
ākurvatyau
|
आकुर्वत्यः
ākurvatyaḥ
|
Vocative |
आकुर्वतीः
ākurvatīḥ
|
आकुर्वत्यौ
ākurvatyau
|
आकुर्वत्यः
ākurvatyaḥ
|
Accusative |
आकुर्वतीम्
ākurvatīm
|
आकुर्वत्यौ
ākurvatyau
|
आकुर्वतीन्
ākurvatīn
|
Instrumental |
आकुर्वत्या
ākurvatyā
|
आकुर्वतीभ्याम्
ākurvatībhyām
|
आकुर्वतीभिः
ākurvatībhiḥ
|
Dative |
आकुर्वत्ये
ākurvatye
|
आकुर्वतीभ्याम्
ākurvatībhyām
|
आकुर्वतीभ्यः
ākurvatībhyaḥ
|
Ablative |
आकुर्वत्यः
ākurvatyaḥ
|
आकुर्वतीभ्याम्
ākurvatībhyām
|
आकुर्वतीभ्यः
ākurvatībhyaḥ
|
Genitive |
आकुर्वत्यः
ākurvatyaḥ
|
आकुर्वत्योः
ākurvatyoḥ
|
आकुर्वत्याम्
ākurvatyām
|
Locative |
आकुर्वती
ākurvatī
|
आकुर्वत्योः
ākurvatyoḥ
|
आकुर्वतीषु
ākurvatīṣu
|