Sanskrit tools

Sanskrit declension


Declension of आकृत ākṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृतः ākṛtaḥ
आकृतौ ākṛtau
आकृताः ākṛtāḥ
Vocative आकृत ākṛta
आकृतौ ākṛtau
आकृताः ākṛtāḥ
Accusative आकृतम् ākṛtam
आकृतौ ākṛtau
आकृतान् ākṛtān
Instrumental आकृतेन ākṛtena
आकृताभ्याम् ākṛtābhyām
आकृतैः ākṛtaiḥ
Dative आकृताय ākṛtāya
आकृताभ्याम् ākṛtābhyām
आकृतेभ्यः ākṛtebhyaḥ
Ablative आकृतात् ākṛtāt
आकृताभ्याम् ākṛtābhyām
आकृतेभ्यः ākṛtebhyaḥ
Genitive आकृतस्य ākṛtasya
आकृतयोः ākṛtayoḥ
आकृतानाम् ākṛtānām
Locative आकृते ākṛte
आकृतयोः ākṛtayoḥ
आकृतेषु ākṛteṣu