Singular | Dual | Plural | |
Nominative |
आकृता
ākṛtā |
आकृते
ākṛte |
आकृताः
ākṛtāḥ |
Vocative |
आकृते
ākṛte |
आकृते
ākṛte |
आकृताः
ākṛtāḥ |
Accusative |
आकृताम्
ākṛtām |
आकृते
ākṛte |
आकृताः
ākṛtāḥ |
Instrumental |
आकृतया
ākṛtayā |
आकृताभ्याम्
ākṛtābhyām |
आकृताभिः
ākṛtābhiḥ |
Dative |
आकृतायै
ākṛtāyai |
आकृताभ्याम्
ākṛtābhyām |
आकृताभ्यः
ākṛtābhyaḥ |
Ablative |
आकृतायाः
ākṛtāyāḥ |
आकृताभ्याम्
ākṛtābhyām |
आकृताभ्यः
ākṛtābhyaḥ |
Genitive |
आकृतायाः
ākṛtāyāḥ |
आकृतयोः
ākṛtayoḥ |
आकृतानाम्
ākṛtānām |
Locative |
आकृतायाम्
ākṛtāyām |
आकृतयोः
ākṛtayoḥ |
आकृतासु
ākṛtāsu |