Singular | Dual | Plural | |
Nominative |
आकृतिः
ākṛtiḥ |
आकृती
ākṛtī |
आकृतयः
ākṛtayaḥ |
Vocative |
आकृते
ākṛte |
आकृती
ākṛtī |
आकृतयः
ākṛtayaḥ |
Accusative |
आकृतिम्
ākṛtim |
आकृती
ākṛtī |
आकृतीः
ākṛtīḥ |
Instrumental |
आकृत्या
ākṛtyā |
आकृतिभ्याम्
ākṛtibhyām |
आकृतिभिः
ākṛtibhiḥ |
Dative |
आकृतये
ākṛtaye आकृत्यै ākṛtyai |
आकृतिभ्याम्
ākṛtibhyām |
आकृतिभ्यः
ākṛtibhyaḥ |
Ablative |
आकृतेः
ākṛteḥ आकृत्याः ākṛtyāḥ |
आकृतिभ्याम्
ākṛtibhyām |
आकृतिभ्यः
ākṛtibhyaḥ |
Genitive |
आकृतेः
ākṛteḥ आकृत्याः ākṛtyāḥ |
आकृत्योः
ākṛtyoḥ |
आकृतीनाम्
ākṛtīnām |
Locative |
आकृतौ
ākṛtau आकृत्याम् ākṛtyām |
आकृत्योः
ākṛtyoḥ |
आकृतिषु
ākṛtiṣu |