Sanskrit tools

Sanskrit declension


Declension of आकृतिगण ākṛtigaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृतिगणः ākṛtigaṇaḥ
आकृतिगणौ ākṛtigaṇau
आकृतिगणाः ākṛtigaṇāḥ
Vocative आकृतिगण ākṛtigaṇa
आकृतिगणौ ākṛtigaṇau
आकृतिगणाः ākṛtigaṇāḥ
Accusative आकृतिगणम् ākṛtigaṇam
आकृतिगणौ ākṛtigaṇau
आकृतिगणान् ākṛtigaṇān
Instrumental आकृतिगणेन ākṛtigaṇena
आकृतिगणाभ्याम् ākṛtigaṇābhyām
आकृतिगणैः ākṛtigaṇaiḥ
Dative आकृतिगणाय ākṛtigaṇāya
आकृतिगणाभ्याम् ākṛtigaṇābhyām
आकृतिगणेभ्यः ākṛtigaṇebhyaḥ
Ablative आकृतिगणात् ākṛtigaṇāt
आकृतिगणाभ्याम् ākṛtigaṇābhyām
आकृतिगणेभ्यः ākṛtigaṇebhyaḥ
Genitive आकृतिगणस्य ākṛtigaṇasya
आकृतिगणयोः ākṛtigaṇayoḥ
आकृतिगणानाम् ākṛtigaṇānām
Locative आकृतिगणे ākṛtigaṇe
आकृतिगणयोः ākṛtigaṇayoḥ
आकृतिगणेषु ākṛtigaṇeṣu