Sanskrit tools

Sanskrit declension


Declension of आकृतिच्छत्त्रा ākṛticchattrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृतिच्छत्त्रा ākṛticchattrā
आकृतिच्छत्त्रे ākṛticchattre
आकृतिच्छत्त्राः ākṛticchattrāḥ
Vocative आकृतिच्छत्त्रे ākṛticchattre
आकृतिच्छत्त्रे ākṛticchattre
आकृतिच्छत्त्राः ākṛticchattrāḥ
Accusative आकृतिच्छत्त्राम् ākṛticchattrām
आकृतिच्छत्त्रे ākṛticchattre
आकृतिच्छत्त्राः ākṛticchattrāḥ
Instrumental आकृतिच्छत्त्रया ākṛticchattrayā
आकृतिच्छत्त्राभ्याम् ākṛticchattrābhyām
आकृतिच्छत्त्राभिः ākṛticchattrābhiḥ
Dative आकृतिच्छत्त्रायै ākṛticchattrāyai
आकृतिच्छत्त्राभ्याम् ākṛticchattrābhyām
आकृतिच्छत्त्राभ्यः ākṛticchattrābhyaḥ
Ablative आकृतिच्छत्त्रायाः ākṛticchattrāyāḥ
आकृतिच्छत्त्राभ्याम् ākṛticchattrābhyām
आकृतिच्छत्त्राभ्यः ākṛticchattrābhyaḥ
Genitive आकृतिच्छत्त्रायाः ākṛticchattrāyāḥ
आकृतिच्छत्त्रयोः ākṛticchattrayoḥ
आकृतिच्छत्त्राणाम् ākṛticchattrāṇām
Locative आकृतिच्छत्त्रायाम् ākṛticchattrāyām
आकृतिच्छत्त्रयोः ākṛticchattrayoḥ
आकृतिच्छत्त्रासु ākṛticchattrāsu