| Singular | Dual | Plural |
Nominative |
आकृतिच्छत्त्रा
ākṛticchattrā
|
आकृतिच्छत्त्रे
ākṛticchattre
|
आकृतिच्छत्त्राः
ākṛticchattrāḥ
|
Vocative |
आकृतिच्छत्त्रे
ākṛticchattre
|
आकृतिच्छत्त्रे
ākṛticchattre
|
आकृतिच्छत्त्राः
ākṛticchattrāḥ
|
Accusative |
आकृतिच्छत्त्राम्
ākṛticchattrām
|
आकृतिच्छत्त्रे
ākṛticchattre
|
आकृतिच्छत्त्राः
ākṛticchattrāḥ
|
Instrumental |
आकृतिच्छत्त्रया
ākṛticchattrayā
|
आकृतिच्छत्त्राभ्याम्
ākṛticchattrābhyām
|
आकृतिच्छत्त्राभिः
ākṛticchattrābhiḥ
|
Dative |
आकृतिच्छत्त्रायै
ākṛticchattrāyai
|
आकृतिच्छत्त्राभ्याम्
ākṛticchattrābhyām
|
आकृतिच्छत्त्राभ्यः
ākṛticchattrābhyaḥ
|
Ablative |
आकृतिच्छत्त्रायाः
ākṛticchattrāyāḥ
|
आकृतिच्छत्त्राभ्याम्
ākṛticchattrābhyām
|
आकृतिच्छत्त्राभ्यः
ākṛticchattrābhyaḥ
|
Genitive |
आकृतिच्छत्त्रायाः
ākṛticchattrāyāḥ
|
आकृतिच्छत्त्रयोः
ākṛticchattrayoḥ
|
आकृतिच्छत्त्राणाम्
ākṛticchattrāṇām
|
Locative |
आकृतिच्छत्त्रायाम्
ākṛticchattrāyām
|
आकृतिच्छत्त्रयोः
ākṛticchattrayoḥ
|
आकृतिच्छत्त्रासु
ākṛticchattrāsu
|