Sanskrit tools

Sanskrit declension


Declension of आकृतिमत् ākṛtimat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आकृतिमत् ākṛtimat
आकृतिमती ākṛtimatī
आकृतिमन्ति ākṛtimanti
Vocative आकृतिमत् ākṛtimat
आकृतिमती ākṛtimatī
आकृतिमन्ति ākṛtimanti
Accusative आकृतिमत् ākṛtimat
आकृतिमती ākṛtimatī
आकृतिमन्ति ākṛtimanti
Instrumental आकृतिमता ākṛtimatā
आकृतिमद्भ्याम् ākṛtimadbhyām
आकृतिमद्भिः ākṛtimadbhiḥ
Dative आकृतिमते ākṛtimate
आकृतिमद्भ्याम् ākṛtimadbhyām
आकृतिमद्भ्यः ākṛtimadbhyaḥ
Ablative आकृतिमतः ākṛtimataḥ
आकृतिमद्भ्याम् ākṛtimadbhyām
आकृतिमद्भ्यः ākṛtimadbhyaḥ
Genitive आकृतिमतः ākṛtimataḥ
आकृतिमतोः ākṛtimatoḥ
आकृतिमताम् ākṛtimatām
Locative आकृतिमति ākṛtimati
आकृतिमतोः ākṛtimatoḥ
आकृतिमत्सु ākṛtimatsu