Singular | Dual | Plural | |
Nominative |
आचक्रिः
ācakriḥ |
आचक्री
ācakrī |
आचक्रयः
ācakrayaḥ |
Vocative |
आचक्रे
ācakre |
आचक्री
ācakrī |
आचक्रयः
ācakrayaḥ |
Accusative |
आचक्रिम्
ācakrim |
आचक्री
ācakrī |
आचक्रीन्
ācakrīn |
Instrumental |
आचक्रिणा
ācakriṇā |
आचक्रिभ्याम्
ācakribhyām |
आचक्रिभिः
ācakribhiḥ |
Dative |
आचक्रये
ācakraye |
आचक्रिभ्याम्
ācakribhyām |
आचक्रिभ्यः
ācakribhyaḥ |
Ablative |
आचक्रेः
ācakreḥ |
आचक्रिभ्याम्
ācakribhyām |
आचक्रिभ्यः
ācakribhyaḥ |
Genitive |
आचक्रेः
ācakreḥ |
आचक्र्योः
ācakryoḥ |
आचक्रीणाम्
ācakrīṇām |
Locative |
आचक्रौ
ācakrau |
आचक्र्योः
ācakryoḥ |
आचक्रिषु
ācakriṣu |