Sanskrit tools

Sanskrit declension


Declension of आचक्रि ācakri, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आचक्रि ācakri
आचक्रिणी ācakriṇī
आचक्रीणि ācakrīṇi
Vocative आचक्रे ācakre
आचक्रि ācakri
आचक्रिणी ācakriṇī
आचक्रीणि ācakrīṇi
Accusative आचक्रि ācakri
आचक्रिणी ācakriṇī
आचक्रीणि ācakrīṇi
Instrumental आचक्रिणा ācakriṇā
आचक्रिभ्याम् ācakribhyām
आचक्रिभिः ācakribhiḥ
Dative आचक्रिणे ācakriṇe
आचक्रिभ्याम् ācakribhyām
आचक्रिभ्यः ācakribhyaḥ
Ablative आचक्रिणः ācakriṇaḥ
आचक्रिभ्याम् ācakribhyām
आचक्रिभ्यः ācakribhyaḥ
Genitive आचक्रिणः ācakriṇaḥ
आचक्रिणोः ācakriṇoḥ
आचक्रीणाम् ācakrīṇām
Locative आचक्रिणि ācakriṇi
आचक्रिणोः ācakriṇoḥ
आचक्रिषु ācakriṣu