Singular | Dual | Plural | |
Nominative |
आचक्रि
ācakri |
आचक्रिणी
ācakriṇī |
आचक्रीणि
ācakrīṇi |
Vocative |
आचक्रे
ācakre आचक्रि ācakri |
आचक्रिणी
ācakriṇī |
आचक्रीणि
ācakrīṇi |
Accusative |
आचक्रि
ācakri |
आचक्रिणी
ācakriṇī |
आचक्रीणि
ācakrīṇi |
Instrumental |
आचक्रिणा
ācakriṇā |
आचक्रिभ्याम्
ācakribhyām |
आचक्रिभिः
ācakribhiḥ |
Dative |
आचक्रिणे
ācakriṇe |
आचक्रिभ्याम्
ācakribhyām |
आचक्रिभ्यः
ācakribhyaḥ |
Ablative |
आचक्रिणः
ācakriṇaḥ |
आचक्रिभ्याम्
ācakribhyām |
आचक्रिभ्यः
ācakribhyaḥ |
Genitive |
आचक्रिणः
ācakriṇaḥ |
आचक्रिणोः
ācakriṇoḥ |
आचक्रीणाम्
ācakrīṇām |
Locative |
आचक्रिणि
ācakriṇi |
आचक्रिणोः
ācakriṇoḥ |
आचक्रिषु
ācakriṣu |