| Singular | Dual | Plural |
Nominative |
आकर्षकारिका
ākarṣakārikā
|
आकर्षकारिके
ākarṣakārike
|
आकर्षकारिकाः
ākarṣakārikāḥ
|
Vocative |
आकर्षकारिके
ākarṣakārike
|
आकर्षकारिके
ākarṣakārike
|
आकर्षकारिकाः
ākarṣakārikāḥ
|
Accusative |
आकर्षकारिकाम्
ākarṣakārikām
|
आकर्षकारिके
ākarṣakārike
|
आकर्षकारिकाः
ākarṣakārikāḥ
|
Instrumental |
आकर्षकारिकया
ākarṣakārikayā
|
आकर्षकारिकाभ्याम्
ākarṣakārikābhyām
|
आकर्षकारिकाभिः
ākarṣakārikābhiḥ
|
Dative |
आकर्षकारिकायै
ākarṣakārikāyai
|
आकर्षकारिकाभ्याम्
ākarṣakārikābhyām
|
आकर्षकारिकाभ्यः
ākarṣakārikābhyaḥ
|
Ablative |
आकर्षकारिकायाः
ākarṣakārikāyāḥ
|
आकर्षकारिकाभ्याम्
ākarṣakārikābhyām
|
आकर्षकारिकाभ्यः
ākarṣakārikābhyaḥ
|
Genitive |
आकर्षकारिकायाः
ākarṣakārikāyāḥ
|
आकर्षकारिकयोः
ākarṣakārikayoḥ
|
आकर्षकारिकाणाम्
ākarṣakārikāṇām
|
Locative |
आकर्षकारिकायाम्
ākarṣakārikāyām
|
आकर्षकारिकयोः
ākarṣakārikayoḥ
|
आकर्षकारिकासु
ākarṣakārikāsu
|