Sanskrit tools

Sanskrit declension


Declension of आकर्षश्व ākarṣaśva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षश्वः ākarṣaśvaḥ
आकर्षश्वौ ākarṣaśvau
आकर्षश्वाः ākarṣaśvāḥ
Vocative आकर्षश्व ākarṣaśva
आकर्षश्वौ ākarṣaśvau
आकर्षश्वाः ākarṣaśvāḥ
Accusative आकर्षश्वम् ākarṣaśvam
आकर्षश्वौ ākarṣaśvau
आकर्षश्वान् ākarṣaśvān
Instrumental आकर्षश्वेन ākarṣaśvena
आकर्षश्वाभ्याम् ākarṣaśvābhyām
आकर्षश्वैः ākarṣaśvaiḥ
Dative आकर्षश्वाय ākarṣaśvāya
आकर्षश्वाभ्याम् ākarṣaśvābhyām
आकर्षश्वेभ्यः ākarṣaśvebhyaḥ
Ablative आकर्षश्वात् ākarṣaśvāt
आकर्षश्वाभ्याम् ākarṣaśvābhyām
आकर्षश्वेभ्यः ākarṣaśvebhyaḥ
Genitive आकर्षश्वस्य ākarṣaśvasya
आकर्षश्वयोः ākarṣaśvayoḥ
आकर्षश्वानाम् ākarṣaśvānām
Locative आकर्षश्वे ākarṣaśve
आकर्षश्वयोः ākarṣaśvayoḥ
आकर्षश्वेषु ākarṣaśveṣu