Singular | Dual | Plural | |
Nominative |
आकर्षका
ākarṣakā |
आकर्षके
ākarṣake |
आकर्षकाः
ākarṣakāḥ |
Vocative |
आकर्षके
ākarṣake |
आकर्षके
ākarṣake |
आकर्षकाः
ākarṣakāḥ |
Accusative |
आकर्षकाम्
ākarṣakām |
आकर्षके
ākarṣake |
आकर्षकाः
ākarṣakāḥ |
Instrumental |
आकर्षकया
ākarṣakayā |
आकर्षकाभ्याम्
ākarṣakābhyām |
आकर्षकाभिः
ākarṣakābhiḥ |
Dative |
आकर्षकायै
ākarṣakāyai |
आकर्षकाभ्याम्
ākarṣakābhyām |
आकर्षकाभ्यः
ākarṣakābhyaḥ |
Ablative |
आकर्षकायाः
ākarṣakāyāḥ |
आकर्षकाभ्याम्
ākarṣakābhyām |
आकर्षकाभ्यः
ākarṣakābhyaḥ |
Genitive |
आकर्षकायाः
ākarṣakāyāḥ |
आकर्षकयोः
ākarṣakayoḥ |
आकर्षकाणाम्
ākarṣakāṇām |
Locative |
आकर्षकायाम्
ākarṣakāyām |
आकर्षकयोः
ākarṣakayoḥ |
आकर्षकासु
ākarṣakāsu |