Sanskrit tools

Sanskrit declension


Declension of आकर्षिका ākarṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षिका ākarṣikā
आकर्षिके ākarṣike
आकर्षिकाः ākarṣikāḥ
Vocative आकर्षिके ākarṣike
आकर्षिके ākarṣike
आकर्षिकाः ākarṣikāḥ
Accusative आकर्षिकाम् ākarṣikām
आकर्षिके ākarṣike
आकर्षिकाः ākarṣikāḥ
Instrumental आकर्षिकया ākarṣikayā
आकर्षिकाभ्याम् ākarṣikābhyām
आकर्षिकाभिः ākarṣikābhiḥ
Dative आकर्षिकायै ākarṣikāyai
आकर्षिकाभ्याम् ākarṣikābhyām
आकर्षिकाभ्यः ākarṣikābhyaḥ
Ablative आकर्षिकायाः ākarṣikāyāḥ
आकर्षिकाभ्याम् ākarṣikābhyām
आकर्षिकाभ्यः ākarṣikābhyaḥ
Genitive आकर्षिकायाः ākarṣikāyāḥ
आकर्षिकयोः ākarṣikayoḥ
आकर्षिकाणाम् ākarṣikāṇām
Locative आकर्षिकायाम् ākarṣikāyām
आकर्षिकयोः ākarṣikayoḥ
आकर्षिकासु ākarṣikāsu