| Singular | Dual | Plural |
Nominative |
आकर्षिका
ākarṣikā
|
आकर्षिके
ākarṣike
|
आकर्षिकाः
ākarṣikāḥ
|
Vocative |
आकर्षिके
ākarṣike
|
आकर्षिके
ākarṣike
|
आकर्षिकाः
ākarṣikāḥ
|
Accusative |
आकर्षिकाम्
ākarṣikām
|
आकर्षिके
ākarṣike
|
आकर्षिकाः
ākarṣikāḥ
|
Instrumental |
आकर्षिकया
ākarṣikayā
|
आकर्षिकाभ्याम्
ākarṣikābhyām
|
आकर्षिकाभिः
ākarṣikābhiḥ
|
Dative |
आकर्षिकायै
ākarṣikāyai
|
आकर्षिकाभ्याम्
ākarṣikābhyām
|
आकर्षिकाभ्यः
ākarṣikābhyaḥ
|
Ablative |
आकर्षिकायाः
ākarṣikāyāḥ
|
आकर्षिकाभ्याम्
ākarṣikābhyām
|
आकर्षिकाभ्यः
ākarṣikābhyaḥ
|
Genitive |
आकर्षिकायाः
ākarṣikāyāḥ
|
आकर्षिकयोः
ākarṣikayoḥ
|
आकर्षिकाणाम्
ākarṣikāṇām
|
Locative |
आकर्षिकायाम्
ākarṣikāyām
|
आकर्षिकयोः
ākarṣikayoḥ
|
आकर्षिकासु
ākarṣikāsu
|