Sanskrit tools

Sanskrit declension


Declension of आकर्षिक ākarṣika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षिकः ākarṣikaḥ
आकर्षिकौ ākarṣikau
आकर्षिकाः ākarṣikāḥ
Vocative आकर्षिक ākarṣika
आकर्षिकौ ākarṣikau
आकर्षिकाः ākarṣikāḥ
Accusative आकर्षिकम् ākarṣikam
आकर्षिकौ ākarṣikau
आकर्षिकान् ākarṣikān
Instrumental आकर्षिकेण ākarṣikeṇa
आकर्षिकाभ्याम् ākarṣikābhyām
आकर्षिकैः ākarṣikaiḥ
Dative आकर्षिकाय ākarṣikāya
आकर्षिकाभ्याम् ākarṣikābhyām
आकर्षिकेभ्यः ākarṣikebhyaḥ
Ablative आकर्षिकात् ākarṣikāt
आकर्षिकाभ्याम् ākarṣikābhyām
आकर्षिकेभ्यः ākarṣikebhyaḥ
Genitive आकर्षिकस्य ākarṣikasya
आकर्षिकयोः ākarṣikayoḥ
आकर्षिकाणाम् ākarṣikāṇām
Locative आकर्षिके ākarṣike
आकर्षिकयोः ākarṣikayoḥ
आकर्षिकेषु ākarṣikeṣu