Sanskrit tools

Sanskrit declension


Declension of आकर्षित ākarṣita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकर्षितम् ākarṣitam
आकर्षिते ākarṣite
आकर्षितानि ākarṣitāni
Vocative आकर्षित ākarṣita
आकर्षिते ākarṣite
आकर्षितानि ākarṣitāni
Accusative आकर्षितम् ākarṣitam
आकर्षिते ākarṣite
आकर्षितानि ākarṣitāni
Instrumental आकर्षितेन ākarṣitena
आकर्षिताभ्याम् ākarṣitābhyām
आकर्षितैः ākarṣitaiḥ
Dative आकर्षिताय ākarṣitāya
आकर्षिताभ्याम् ākarṣitābhyām
आकर्षितेभ्यः ākarṣitebhyaḥ
Ablative आकर्षितात् ākarṣitāt
आकर्षिताभ्याम् ākarṣitābhyām
आकर्षितेभ्यः ākarṣitebhyaḥ
Genitive आकर्षितस्य ākarṣitasya
आकर्षितयोः ākarṣitayoḥ
आकर्षितानाम् ākarṣitānām
Locative आकर्षिते ākarṣite
आकर्षितयोः ākarṣitayoḥ
आकर्षितेषु ākarṣiteṣu