Singular | Dual | Plural | |
Nominative |
आकर्षी
ākarṣī |
आकर्षिणौ
ākarṣiṇau |
आकर्षिणः
ākarṣiṇaḥ |
Vocative |
आकर्षिन्
ākarṣin |
आकर्षिणौ
ākarṣiṇau |
आकर्षिणः
ākarṣiṇaḥ |
Accusative |
आकर्षिणम्
ākarṣiṇam |
आकर्षिणौ
ākarṣiṇau |
आकर्षिणः
ākarṣiṇaḥ |
Instrumental |
आकर्षिणा
ākarṣiṇā |
आकर्षिभ्याम्
ākarṣibhyām |
आकर्षिभिः
ākarṣibhiḥ |
Dative |
आकर्षिणे
ākarṣiṇe |
आकर्षिभ्याम्
ākarṣibhyām |
आकर्षिभ्यः
ākarṣibhyaḥ |
Ablative |
आकर्षिणः
ākarṣiṇaḥ |
आकर्षिभ्याम्
ākarṣibhyām |
आकर्षिभ्यः
ākarṣibhyaḥ |
Genitive |
आकर्षिणः
ākarṣiṇaḥ |
आकर्षिणोः
ākarṣiṇoḥ |
आकर्षिणम्
ākarṣiṇam |
Locative |
आकर्षिणि
ākarṣiṇi |
आकर्षिणोः
ākarṣiṇoḥ |
आकर्षिषु
ākarṣiṣu |