Sanskrit tools

Sanskrit declension


Declension of आकृष्ट ākṛṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृष्टम् ākṛṣṭam
आकृष्टे ākṛṣṭe
आकृष्टानि ākṛṣṭāni
Vocative आकृष्ट ākṛṣṭa
आकृष्टे ākṛṣṭe
आकृष्टानि ākṛṣṭāni
Accusative आकृष्टम् ākṛṣṭam
आकृष्टे ākṛṣṭe
आकृष्टानि ākṛṣṭāni
Instrumental आकृष्टेन ākṛṣṭena
आकृष्टाभ्याम् ākṛṣṭābhyām
आकृष्टैः ākṛṣṭaiḥ
Dative आकृष्टाय ākṛṣṭāya
आकृष्टाभ्याम् ākṛṣṭābhyām
आकृष्टेभ्यः ākṛṣṭebhyaḥ
Ablative आकृष्टात् ākṛṣṭāt
आकृष्टाभ्याम् ākṛṣṭābhyām
आकृष्टेभ्यः ākṛṣṭebhyaḥ
Genitive आकृष्टस्य ākṛṣṭasya
आकृष्टयोः ākṛṣṭayoḥ
आकृष्टानाम् ākṛṣṭānām
Locative आकृष्टे ākṛṣṭe
आकृष्टयोः ākṛṣṭayoḥ
आकृष्टेषु ākṛṣṭeṣu