Sanskrit tools

Sanskrit declension


Declension of आकृष्टिमन्त्र ākṛṣṭimantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृष्टिमन्त्रः ākṛṣṭimantraḥ
आकृष्टिमन्त्रौ ākṛṣṭimantrau
आकृष्टिमन्त्राः ākṛṣṭimantrāḥ
Vocative आकृष्टिमन्त्र ākṛṣṭimantra
आकृष्टिमन्त्रौ ākṛṣṭimantrau
आकृष्टिमन्त्राः ākṛṣṭimantrāḥ
Accusative आकृष्टिमन्त्रम् ākṛṣṭimantram
आकृष्टिमन्त्रौ ākṛṣṭimantrau
आकृष्टिमन्त्रान् ākṛṣṭimantrān
Instrumental आकृष्टिमन्त्रेण ākṛṣṭimantreṇa
आकृष्टिमन्त्राभ्याम् ākṛṣṭimantrābhyām
आकृष्टिमन्त्रैः ākṛṣṭimantraiḥ
Dative आकृष्टिमन्त्राय ākṛṣṭimantrāya
आकृष्टिमन्त्राभ्याम् ākṛṣṭimantrābhyām
आकृष्टिमन्त्रेभ्यः ākṛṣṭimantrebhyaḥ
Ablative आकृष्टिमन्त्रात् ākṛṣṭimantrāt
आकृष्टिमन्त्राभ्याम् ākṛṣṭimantrābhyām
आकृष्टिमन्त्रेभ्यः ākṛṣṭimantrebhyaḥ
Genitive आकृष्टिमन्त्रस्य ākṛṣṭimantrasya
आकृष्टिमन्त्रयोः ākṛṣṭimantrayoḥ
आकृष्टिमन्त्राणाम् ākṛṣṭimantrāṇām
Locative आकृष्टिमन्त्रे ākṛṣṭimantre
आकृष्टिमन्त्रयोः ākṛṣṭimantrayoḥ
आकृष्टिमन्त्रेषु ākṛṣṭimantreṣu