Sanskrit tools

Sanskrit declension


Declension of आकृष्ट्य ākṛṣṭya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकृष्ट्यम् ākṛṣṭyam
आकृष्ट्ये ākṛṣṭye
आकृष्ट्यानि ākṛṣṭyāni
Vocative आकृष्ट्य ākṛṣṭya
आकृष्ट्ये ākṛṣṭye
आकृष्ट्यानि ākṛṣṭyāni
Accusative आकृष्ट्यम् ākṛṣṭyam
आकृष्ट्ये ākṛṣṭye
आकृष्ट्यानि ākṛṣṭyāni
Instrumental आकृष्ट्येन ākṛṣṭyena
आकृष्ट्याभ्याम् ākṛṣṭyābhyām
आकृष्ट्यैः ākṛṣṭyaiḥ
Dative आकृष्ट्याय ākṛṣṭyāya
आकृष्ट्याभ्याम् ākṛṣṭyābhyām
आकृष्ट्येभ्यः ākṛṣṭyebhyaḥ
Ablative आकृष्ट्यात् ākṛṣṭyāt
आकृष्ट्याभ्याम् ākṛṣṭyābhyām
आकृष्ट्येभ्यः ākṛṣṭyebhyaḥ
Genitive आकृष्ट्यस्य ākṛṣṭyasya
आकृष्ट्ययोः ākṛṣṭyayoḥ
आकृष्ट्यानाम् ākṛṣṭyānām
Locative आकृष्ट्ये ākṛṣṭye
आकृष्ट्ययोः ākṛṣṭyayoḥ
आकृष्ट्येषु ākṛṣṭyeṣu