Singular | Dual | Plural | |
Nominative |
आकरः
ākaraḥ |
आकरौ
ākarau |
आकराः
ākarāḥ |
Vocative |
आकर
ākara |
आकरौ
ākarau |
आकराः
ākarāḥ |
Accusative |
आकरम्
ākaram |
आकरौ
ākarau |
आकरान्
ākarān |
Instrumental |
आकरेण
ākareṇa |
आकराभ्याम्
ākarābhyām |
आकरैः
ākaraiḥ |
Dative |
आकराय
ākarāya |
आकराभ्याम्
ākarābhyām |
आकरेभ्यः
ākarebhyaḥ |
Ablative |
आकरात्
ākarāt |
आकराभ्याम्
ākarābhyām |
आकरेभ्यः
ākarebhyaḥ |
Genitive |
आकरस्य
ākarasya |
आकरयोः
ākarayoḥ |
आकराणाम्
ākarāṇām |
Locative |
आकरे
ākare |
आकरयोः
ākarayoḥ |
आकरेषु
ākareṣu |