Singular | Dual | Plural | |
Nominative |
आकरजः
ākarajaḥ |
आकरजौ
ākarajau |
आकरजाः
ākarajāḥ |
Vocative |
आकरज
ākaraja |
आकरजौ
ākarajau |
आकरजाः
ākarajāḥ |
Accusative |
आकरजम्
ākarajam |
आकरजौ
ākarajau |
आकरजान्
ākarajān |
Instrumental |
आकरजेन
ākarajena |
आकरजाभ्याम्
ākarajābhyām |
आकरजैः
ākarajaiḥ |
Dative |
आकरजाय
ākarajāya |
आकरजाभ्याम्
ākarajābhyām |
आकरजेभ्यः
ākarajebhyaḥ |
Ablative |
आकरजात्
ākarajāt |
आकरजाभ्याम्
ākarajābhyām |
आकरजेभ्यः
ākarajebhyaḥ |
Genitive |
आकरजस्य
ākarajasya |
आकरजयोः
ākarajayoḥ |
आकरजानाम्
ākarajānām |
Locative |
आकरजे
ākaraje |
आकरजयोः
ākarajayoḥ |
आकरजेषु
ākarajeṣu |