Sanskrit tools

Sanskrit declension


Declension of आकरिक ākarika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आकरिकः ākarikaḥ
आकरिकौ ākarikau
आकरिकाः ākarikāḥ
Vocative आकरिक ākarika
आकरिकौ ākarikau
आकरिकाः ākarikāḥ
Accusative आकरिकम् ākarikam
आकरिकौ ākarikau
आकरिकान् ākarikān
Instrumental आकरिकेण ākarikeṇa
आकरिकाभ्याम् ākarikābhyām
आकरिकैः ākarikaiḥ
Dative आकरिकाय ākarikāya
आकरिकाभ्याम् ākarikābhyām
आकरिकेभ्यः ākarikebhyaḥ
Ablative आकरिकात् ākarikāt
आकरिकाभ्याम् ākarikābhyām
आकरिकेभ्यः ākarikebhyaḥ
Genitive आकरिकस्य ākarikasya
आकरिकयोः ākarikayoḥ
आकरिकाणाम् ākarikāṇām
Locative आकरिके ākarike
आकरिकयोः ākarikayoḥ
आकरिकेषु ākarikeṣu