Singular | Dual | Plural | |
Nominative |
आकरी
ākarī |
आकरिणौ
ākariṇau |
आकरिणः
ākariṇaḥ |
Vocative |
आकरिन्
ākarin |
आकरिणौ
ākariṇau |
आकरिणः
ākariṇaḥ |
Accusative |
आकरिणम्
ākariṇam |
आकरिणौ
ākariṇau |
आकरिणः
ākariṇaḥ |
Instrumental |
आकरिणा
ākariṇā |
आकरिभ्याम्
ākaribhyām |
आकरिभिः
ākaribhiḥ |
Dative |
आकरिणे
ākariṇe |
आकरिभ्याम्
ākaribhyām |
आकरिभ्यः
ākaribhyaḥ |
Ablative |
आकरिणः
ākariṇaḥ |
आकरिभ्याम्
ākaribhyām |
आकरिभ्यः
ākaribhyaḥ |
Genitive |
आकरिणः
ākariṇaḥ |
आकरिणोः
ākariṇoḥ |
आकरिणम्
ākariṇam |
Locative |
आकरिणि
ākariṇi |
आकरिणोः
ākariṇoḥ |
आकरिषु
ākariṣu |