Sanskrit tools

Sanskrit declension


Declension of अकार्णवेष्टकिक akārṇaveṣṭakika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकार्णवेष्टकिकम् akārṇaveṣṭakikam
अकार्णवेष्टकिके akārṇaveṣṭakike
अकार्णवेष्टकिकानि akārṇaveṣṭakikāni
Vocative अकार्णवेष्टकिक akārṇaveṣṭakika
अकार्णवेष्टकिके akārṇaveṣṭakike
अकार्णवेष्टकिकानि akārṇaveṣṭakikāni
Accusative अकार्णवेष्टकिकम् akārṇaveṣṭakikam
अकार्णवेष्टकिके akārṇaveṣṭakike
अकार्णवेष्टकिकानि akārṇaveṣṭakikāni
Instrumental अकार्णवेष्टकिकेन akārṇaveṣṭakikena
अकार्णवेष्टकिकाभ्याम् akārṇaveṣṭakikābhyām
अकार्णवेष्टकिकैः akārṇaveṣṭakikaiḥ
Dative अकार्णवेष्टकिकाय akārṇaveṣṭakikāya
अकार्णवेष्टकिकाभ्याम् akārṇaveṣṭakikābhyām
अकार्णवेष्टकिकेभ्यः akārṇaveṣṭakikebhyaḥ
Ablative अकार्णवेष्टकिकात् akārṇaveṣṭakikāt
अकार्णवेष्टकिकाभ्याम् akārṇaveṣṭakikābhyām
अकार्णवेष्टकिकेभ्यः akārṇaveṣṭakikebhyaḥ
Genitive अकार्णवेष्टकिकस्य akārṇaveṣṭakikasya
अकार्णवेष्टकिकयोः akārṇaveṣṭakikayoḥ
अकार्णवेष्टकिकानाम् akārṇaveṣṭakikānām
Locative अकार्णवेष्टकिके akārṇaveṣṭakike
अकार्णवेष्टकिकयोः akārṇaveṣṭakikayoḥ
अकार्णवेष्टकिकेषु akārṇaveṣṭakikeṣu