| Singular | Dual | Plural |
Nominative |
अकार्णवेष्टकिकम्
akārṇaveṣṭakikam
|
अकार्णवेष्टकिके
akārṇaveṣṭakike
|
अकार्णवेष्टकिकानि
akārṇaveṣṭakikāni
|
Vocative |
अकार्णवेष्टकिक
akārṇaveṣṭakika
|
अकार्णवेष्टकिके
akārṇaveṣṭakike
|
अकार्णवेष्टकिकानि
akārṇaveṣṭakikāni
|
Accusative |
अकार्णवेष्टकिकम्
akārṇaveṣṭakikam
|
अकार्णवेष्टकिके
akārṇaveṣṭakike
|
अकार्णवेष्टकिकानि
akārṇaveṣṭakikāni
|
Instrumental |
अकार्णवेष्टकिकेन
akārṇaveṣṭakikena
|
अकार्णवेष्टकिकाभ्याम्
akārṇaveṣṭakikābhyām
|
अकार्णवेष्टकिकैः
akārṇaveṣṭakikaiḥ
|
Dative |
अकार्णवेष्टकिकाय
akārṇaveṣṭakikāya
|
अकार्णवेष्टकिकाभ्याम्
akārṇaveṣṭakikābhyām
|
अकार्णवेष्टकिकेभ्यः
akārṇaveṣṭakikebhyaḥ
|
Ablative |
अकार्णवेष्टकिकात्
akārṇaveṣṭakikāt
|
अकार्णवेष्टकिकाभ्याम्
akārṇaveṣṭakikābhyām
|
अकार्णवेष्टकिकेभ्यः
akārṇaveṣṭakikebhyaḥ
|
Genitive |
अकार्णवेष्टकिकस्य
akārṇaveṣṭakikasya
|
अकार्णवेष्टकिकयोः
akārṇaveṣṭakikayoḥ
|
अकार्णवेष्टकिकानाम्
akārṇaveṣṭakikānām
|
Locative |
अकार्णवेष्टकिके
akārṇaveṣṭakike
|
अकार्णवेष्टकिकयोः
akārṇaveṣṭakikayoḥ
|
अकार्णवेष्टकिकेषु
akārṇaveṣṭakikeṣu
|