| Singular | Dual | Plural |
Nominative |
आडम्बरवत्
āḍambaravat
|
आडम्बरवती
āḍambaravatī
|
आडम्बरवन्ति
āḍambaravanti
|
Vocative |
आडम्बरवत्
āḍambaravat
|
आडम्बरवती
āḍambaravatī
|
आडम्बरवन्ति
āḍambaravanti
|
Accusative |
आडम्बरवत्
āḍambaravat
|
आडम्बरवती
āḍambaravatī
|
आडम्बरवन्ति
āḍambaravanti
|
Instrumental |
आडम्बरवता
āḍambaravatā
|
आडम्बरवद्भ्याम्
āḍambaravadbhyām
|
आडम्बरवद्भिः
āḍambaravadbhiḥ
|
Dative |
आडम्बरवते
āḍambaravate
|
आडम्बरवद्भ्याम्
āḍambaravadbhyām
|
आडम्बरवद्भ्यः
āḍambaravadbhyaḥ
|
Ablative |
आडम्बरवतः
āḍambaravataḥ
|
आडम्बरवद्भ्याम्
āḍambaravadbhyām
|
आडम्बरवद्भ्यः
āḍambaravadbhyaḥ
|
Genitive |
आडम्बरवतः
āḍambaravataḥ
|
आडम्बरवतोः
āḍambaravatoḥ
|
आडम्बरवताम्
āḍambaravatām
|
Locative |
आडम्बरवति
āḍambaravati
|
आडम्बरवतोः
āḍambaravatoḥ
|
आडम्बरवत्सु
āḍambaravatsu
|