Singular | Dual | Plural | |
Nominative |
आडीबका
āḍībakā |
आडीबके
āḍībake |
आडीबकाः
āḍībakāḥ |
Vocative |
आडीबके
āḍībake |
आडीबके
āḍībake |
आडीबकाः
āḍībakāḥ |
Accusative |
आडीबकाम्
āḍībakām |
आडीबके
āḍībake |
आडीबकाः
āḍībakāḥ |
Instrumental |
आडीबकया
āḍībakayā |
आडीबकाभ्याम्
āḍībakābhyām |
आडीबकाभिः
āḍībakābhiḥ |
Dative |
आडीबकायै
āḍībakāyai |
आडीबकाभ्याम्
āḍībakābhyām |
आडीबकाभ्यः
āḍībakābhyaḥ |
Ablative |
आडीबकायाः
āḍībakāyāḥ |
आडीबकाभ्याम्
āḍībakābhyām |
आडीबकाभ्यः
āḍībakābhyaḥ |
Genitive |
आडीबकायाः
āḍībakāyāḥ |
आडीबकयोः
āḍībakayoḥ |
आडीबकानाम्
āḍībakānām |
Locative |
आडीबकायाम्
āḍībakāyām |
आडीबकयोः
āḍībakayoḥ |
आडीबकासु
āḍībakāsu |